trendingNow11331333
Hindi News >>ऐस्ट्रो
Advertisement

Astro Tips for Friday: केवल आज के दिन ये काम करने से मिलता है अपार धन-वैभव, मां लक्ष्‍मी होती हैं प्रसन्‍न

Shukrawar ko Dhan Prapti ke Upay: शुक्रवार के दिन किए गए कुछ उपाय मां लक्ष्‍मी की कृपा बरसाते हैं. ज्‍योतिष के मुताबिक यदि शुक्रवार को कनकधारा स्‍त्रोत का पाठ करें तो बहुत जल्‍दी धनवान बनते हैं. 

 
फाइल फोटो
Stop
Zee News Desk|Updated: Sep 02, 2022, 12:22 PM IST

Maa Laxmi ko Prasanna Karne ka Upay: शुक्रवार का दिन धन की देवी मां लक्ष्‍मी को समर्पित है. इस दिन व्रत, पूजा उपाय करने से महालक्ष्‍मी प्रसन्‍न होती हैं और खूब धन-वैभव देती हैं. इसलिए मां लक्ष्‍मी की कृपा पाने और उन्‍हें जल्‍दी प्रसन्‍न करने के लिए शुक्रवार का दिन सबसे उत्‍तम माना गया है. ज्‍योतिष शास्‍त्र के मुताबिक यदि शुक्रवार के दिन कनकधारा स्त्रोत का पाठ करें तो मां लक्ष्मी की कृपा जल्‍दी होती है. यह पाठ करने से दरिद्रता दूर होती है, तेजी से धन की आवक बढ़ती है. शास्‍त्रों में मां लक्ष्मी के कनकधारा स्त्रोत को धन पाने के लिए बहुत लाभदायी माना गया है. इससे जीवन में हमेशा धन-वैभव बना रहता है. 

श्री कनकधारा स्त्रोत

अङ्ग हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥

मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥

विश्वामरेन्द्रपदविभ्रमदानदक्ष मानन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्ध मिन्दीवरोदरसहोदरमिन्दिरायाः ॥

आमीलिताक्षमधिगम्य मुदा मुकुन्द मानन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः॥

कालाम्बुदालिललितोरसि कैटभारे र्धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुः समस्तजगतां महनीयमूर्ति र्भद्राणि मे दिशतु भार्गवनन्दनायाः ॥

प्राप्तं पदं प्रथमतः किल यत्प्रभावान् माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः ॥

दद्याद् दयानुपवनो द्रविणाम्बुधारा मस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाहः॥

इष्टा विशिष्टमतयोऽपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥

गीर्देवतेति गरुडध्वजसुन्दरीति शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥

नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूत्यै ।
नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥

सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि।
त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ॥

यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः।
संतनोति वचनाङ्गमानसै स्त्वां मुरारिहृदयेश्वरीं भजे ॥

सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥

दिग्घस्तिभिः कनककुम्भमुखावसृष्ट स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥

कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्‌गैः।
अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः ॥

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम्।
गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुधभाविताशयाः ॥

(Disclaimer: यहां दी गई जानकारी सामान्य मान्यताओं और जानकारियों पर आधारित है. ZEE NEWS इसकी पुष्टि नहीं करता है.)

अपनी निःशुल्क कुंडली पाने के लिए यहाँ तुरंत क्लिक करें

Read More
{}{}